श्लोकः
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्।।५-४।।

सन्धि विग्रहः
साङ्ख्य-योगौ पृथक् बालाः प्रवदन्ति न पण्डिताः।
एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम्।।५-४।।

श्लोकार्थः
साङ्ख्य-योगौ पृथक् (इति) बालाः प्रवदन्ति, न पण्डिताः।
एकम् अपि सम्यक् आस्थितः (पुरुषः) उभयोः फलम् विन्दते।

शब्दार्थः
5.4 साङ्ख्य=analytical study of the material world योगौ=work in devotional service पृथक्=differentबालाः=the less intelligent प्रवदन्ति=say न=never पण्डिताः=the learned एकम्=in one अपि=evenआस्थितः=being situated सम्यक्=complete उभयोः=of both विन्दते=enjoys फलम्=the result

Meaning
5.4: The ignorant, but not the learned (Panditah) say that Sankhya (yoga) and (karma) yoga are different. He who is firmly established in one gets the benefit of fruits of both.