श्लोकः
योगिनामपि सर्वेषां मद्तेनान्तरात्मना।
श्रद्धावान्भजते यो मां स मे युक्तमो मतः।।६-४७।।

सन्धि विग्रहः
योगिनाम् अपि सर्वेषाम् मत् गतेन अन्तर-आत्मना।
श्रद्धाबान् भजते यः माम् सः मे युक्तमः मतः।।६-४७।।

श्लोकार्थः
सर्वेषाम् अपि योगिनाम् यः श्रद्धावान्, मत् गतेन
अन्तर-आत्मना माम् भजते, सः मे युक्ततमः मतः।

शब्दार्थः
6.47 योगिनाम्=of yogis अपि=also सर्वेषाम्=all types of मत् गतेन=abiding in Me, always thinking of meअन्तर-आत्मना=within himself श्रद्धाबान्=in full faith भजते=renders transcendental loving service यः=one who माम्=to me(the supreme lord) सः=he मे=by me युक्तमः=the greatest yogi मतः=is considered

Meaning
6.47: Of all yogis, he, who worships Me within his mind, abiding in me with full faith, is considered by me the most accomplished of all yogis.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः।।६।।