श्लोकः
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्।।६-११।।
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये।।६-१२।।

सन्धि विग्रहः
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः।
न अति-उच्छ्रितम् न अति-नीचम् चैल-अजिन-कुश-उत्तरम्।।६-११।।
तत्र एकाग्रम् मनः कृत्वा यत-चित्त-इन्द्रिय-क्रियः।
उपविश्य आसने युञ्ज्यात् योगम् आत्म-विशुद्धये।।६-१२।।

श्लोकार्थः
शुचौ देशे, न अति-उच्छ्रितम्, न अति-नीचम्, चैल-अजिन-कुश-उत्तरम्,
आत्मनः स्थिरम् आसनम् प्रतिष्ठाप्य तत्र आसने उपविश्य
मनः एकाग्रम् कृत्वा, यत-चित्त-इन्द्रिय-क्रियः (सन्)
आत्म-विशुद्धये योगम् युञ्ज्यात्।

शब्दार्थः
6.11 शुचौ=in a sanctified देशे=land प्रतिष्ठाप्य=placing स्थिरम्=firm आसनम्=seat आत्मनः=his own न=not अति=too उच्छ्रितम्=hight न=nor अति=too नीचम्=low चैल-अजिन=of soft cloth and deerskin कुश=and kusa grass उत्तरम्=covering
6.12 तत्र=thereupon एकाग्रम्=with one attention मनः=mind कृत्वा=making यत-चित्त=controlling the mindइन्द्रिय=senses क्रियः=and activities उपविश्य=sitting आसने=on the seat युञ्ज्यात्=should executeयोगम्=yoga practice आत्म=the heart विशुद्धये=for clarifying

Meaning
6.11: In a clean place, with a firm seat neither too high nor too low covered with Kusa grass, deerskin and a soft cloth layer upon layer (one on top of another in that order, cloth on the top, deerskin in the middle, Kusa grass in the bottom)
6.12: with the mind one-pointed, controlling the mind, the senses, and the activities, sitting on the seat, he should practice yoga for self-purification.