श्लोकः
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्।।१-१९।।

सन्धि विग्रहः
सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत्।
नभः च पृथिवीम् च एव तुमुलः  अभ्यनुनादयन्।।१-१९।।

श्लोकार्थः
सः  तुमुलः  घोषः  नभः च  पृथिवीम् च  व्यनुनादयन्,
धार्तराष्ट्राणाम् हृदयानि व्यदारयत्।।१-१९।।

शब्दार्थः
1.19 सः=that घोषः=vibration धार्तराष्ट्राणाम्=of the sons of Dhritarashtra हृदयानि=hearts व्यदारयत्=shatteredनभः=the sky च=also पृथिवीम्=the surface of the earth च=also एव=certainly तुमुलः=uproarious अभ्यनुनादयन्=resounding

Meaning
1.19: The tumultuous roar (of the conches), reverberating through the sky and the earth, tore the hearts of the sons of Dhritarastra (the Kauravas).
The Pandavas are the righteous kings and the Kauravas are the usurpers of the kingdom of Pandavas provjeriti. The roar of the conches of the Pandavas shattered the hearts of the unrighteous, a clue to the outcome.