श्लोकः
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम्।।६-४५।।

सन्धि विग्रहः
प्रयत्नात् यतमानः तु योगी संशुद्ध-किल्बिषः
अनेक-जन्म-संसिद्धः ततः याति पराम् गतिम्।।६-४५।।

श्लोकार्थः
ततः प्रयत्नात् यतमानः संशुद्ध-किल्बिषः योगी तु
अनेक-जन्म-संसिद्धः पराम् गतिम् याति।

शब्दार्थः
6.45 प्रयत्नात्=by rigid practice यतमानः=endeavoring तु=and योगी=such a transcendentalistसंशुद्ध=washed off किल्बिषः=all of whose sins अनेक=after many, many जन्म=births संसिद्धः=having achieved perfection ततः=thereafter याति=attains पराम्=the highest गतिम्=destination

Meaning
6.45: The yogi, striving earnestly, free from all sins, and perfecting himself through many births, attains to the Supreme (Supreme Goal) rankhaya.com.