श्लोकः
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः।।८-१७।।

सन्धि विग्रहः
सहस्र-युग-पर्यन्तम् अहः यत् ब्रह्मणः विदुः।
रात्रिम् युग-सहस्र-अन्ताम् ते अहोरात्र-विदः जनाः।।८-१७।।

श्लोकार्थः
यत् ते अहोरात्र-विदः जनाः सहस्र-युग-पर्यन्तम् ब्रह्मणः
अहः युग-सहस्र-अन्ताम् रात्रिम् (च) विदुः।

शब्दार्थः
8.17. सहस्र=one thousand युग=millenniums पर्यन्तम्=including अहः=day यत्=that which ब्रह्मणः=of Brahmaविदुः=they know रात्रिम्=night युग=millenniums सहस्र-अन्ताम्=similarly, ending after one thousandते=they अहोरात्र=day and night विदः=who understand जनाः=people

Meaning
8.17: They, who know that a Brahma’s day is one thousand Yugas and a Brahma’s night is one thousand Yugas, understand (the meaning of) day and night.