श्लोकः
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम्।।९-११।।

सन्धि विग्रहः
अवजानन्ति माम् मूढाः मानुषीम् तनुम् आश्रितम्।
परम् भावम् अजानन्तः मम भूत-महेश्वरम्।।९-११।।

श्लोकार्थः
भूत-महेश्वरम् मम परम् भावम् अजानन्तः मूढाः
मानुषीम् तनुम् आश्रितम् माम् अवजानन्ति।

शब्दार्थः
9.11. अवजानन्ति=deride माम्=me मूढाः=foolish men मानुषीम्=in the human form तनुम्=a bodyआश्रितम्=assuming परम्=transcendental भावम्=nature अजानन्तः=not knowing मम=my भूत=of everything that be महेश्वरम्=the supreme proprietor

Meaning
9.11: The fools ignore Me appearing in a human body, not knowing My Supreme nature as the Maha Isvara of all beings.