श्लोकः
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्।।९-१३।।

सन्धि विग्रहः
महात्मानः तु माम् पार्थ दैवीम् प्रकृतिम् आश्रिताः।
भजन्ति अनन्य-मनसः ज्ञात्वा भूतादिम् अव्ययम्।।९-१३।।

श्लोकार्थः
हे पार्थ! दैवीम् प्रकृतिम् आश्रिताः महात्मानः तु
माम् भूतादिम् अव्ययम् ज्ञात्वा, अनन्य-मनसः (मां) भजन्ति।

शब्दार्थः
9.13. महात्मानः=the great souls तु=but माम्=unto me पार्थ=O sone of Pritha दैवीम्=divine प्रकृतिम्=natureआश्रिताः=having taken shelter of भजन्ति=render service अनन्य-मनसः=without deviation of the mindज्ञात्वा=knowing भूतादिम्=of creation the origin अव्ययम्=inexhaustible

Meaning
9.13: O Partha, but the great souls (Mahā-Ātma), who are of divine nature (Daiva Prakrti), worship me with the mind fixed only on Me, know Me as the cause of creation, and imperishable.