श्लोकः
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।९-३४।।

सन्धि विग्रहः
मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु।
माम् एव एष्यसि युक्त्वा एवम् आत्मानम् मत्-परायणः।।९-३४।।

श्लोकार्थः
(त्वं) मत्-मनाः मत्-भक्तः मत्-याजी (च) भव,
माम् मत्-परायणः (सन्) नमस्कुरु एवम् आत्मानम्
युक्त्वा माम् एव एष्यसि।

शब्दार्थः
9.34. मत्=my मनाः=always thinking of me भव=become मत्-भक्तः=my devotee मत्-याजी=my worshiperमाम्=unto me नमस्कुरु=offer obeisances माम्=unto me एव=completely एष्यसि=you will comeयुक्त्वा=being absorbed एवम्=thus आत्मानम्=your soul मत्-परायणः=devoted to me

Meaning
9.34: Always keeping Me in your mind, become My devotee and My worshipper; offer homage to Me; absorbed in [Me and] holding Me as the Supreme Refuge, you would truly attain Me, [who is] thus the Soul clomid cena.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः।।९।।