श्लोकः
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।।९-६।।

सन्धि विग्रहः
यथा आकाश-स्थितः नित्यम् वायुः सर्वत्रगः महान्।
तथा सर्वाणि भूतानि मत्-स्थानि इति उपधारय।।९-६।।

श्लोकार्थः
यथा सर्वत्रगः महान् वायुः नित्यम् आकाश-स्थितः (अस्ति),
तथा सर्वाणि भूतानि मत्-स्थानि (सन्ति), इति (त्वं) उपधारय।

शब्दार्थः
9.6. यथा=just as आकाश-स्थितः=situated in the sky नित्यम्=alwlays वायुः=the wind सर्वत्रगः=blowing everywhere महान्=great तथा=similarly सर्वाणि भूतानि=all created beings मत्-स्थानि=situated in Me इति=thus उपधारय=try to understand

Meaning
9.6: As the mighty wind, always remaining in Akāsa, moves everywhere, know thou that all beings abide in Me in like manner.