श्लोकः
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खै प्रदध्मतुः।।१-१४।।

सन्धि विग्रहः
ततः श्वेतैः  हयैः युक्ते  महति स्यन्दने स्थितौ  ।
माधवः  पाण्डवः  च एव दिव्यौ शङ्खै प्रदध्मतुः।।१-१४।।

श्लोकार्थः
ततः श्वेतैः  हयैः युक्ते  महति स्यन्दने स्थितौ  माधवः।
पाण्डवः  च एव दिव्यौ शङ्खै प्रदध्मतुः।।१-१४।।

शब्दार्थः
1.14 ततः=thereafter श्वेतैः=with white  हयैः=horses युक्ते=being yoked  महति=in a great स्यन्दने=chariotस्थितौ=situated माधवः=Krishna (the husband of the goddess of fortune)  पाण्डवः=Arjuna (the son of Pandu)  च=also एव=certainly दिव्यौ=trancendental शङ्खै=conchshells प्रदध्मतुः=sounded

Meaning
1.14: Thereafter, Madhava and Pandava (Lord Krishna and Arjuna) sitting on the great chariot yoked with white horses sounded the divine conches.