Month: August 2016

Bhagavadgita 6-3, श्रीमद्भगवद्गीता ६-३

श्लोकः आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते।।६-३।। सन्धि विग्रहः आरुरुक्षोः मुनेः योगम् कर्म कारणम् उच्यते। योग-आरूढस्य तस्य एव शमः कारणम् उच्यते।।६-३।। श्लोकार्थः योगम् आरुरुक्षोः मुनेः कर्म...

Read More

Bhagavadgita 6-2, श्रीमद्भगवद्गीता ६-२

श्लोकः यं संन्यासमिति प्रहुर्योगं तं विद्धि पाण्डव। न ह्यसंन्यसस्तसङ्कल्पो योगी भवति कश्चन।।६-२।। सन्धि विग्रहः यम् संन्यासम् इति प्राहुः योगम् तम् विद्धि पाण्डव। न हि असंन्यस्त-सङ्कल्पः योगी भवति कश्चन।।६-२।। श्लोकार्थः हे...

Read More

Bhagavadgita 6-1, श्रीमद्भगवद्गीता ६-१

अथ षष्ठोऽध्यायः। आत्मसंयमयोगः। श्लोकः श्रीभगवानुवाच। अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासि च योगी च न निरग्निर्न चाक्रियः।।६-१।। सन्धि विग्रहः अनाश्रितः कर्म-फलम् कार्यम् कर्म करोति यः। सः संन्यासी च योगी च न...

Read More

Bhagavadgita 5-29, श्रीमद्भगवद्गीता ५-२९

श्लोकः भुक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति।।५-२९।। सन्धि विग्रहः भोक्तारम् यज्ञ-तपसाम् सर्व-लोक-महेश्वरम्। सुहृदम् सर्व-भूतानाम् ज्ञात्वा माम् शान्तिम् ऋच्छति।।५-२९।। श्लोकार्थः...

Read More

Bhagavadgita 5-27 5-28, श्रीमद्भगवद्गीता ५-२७ ५-२८

श्लोकः स्पर्शान्कृत्वा बहिर्बाह्यांश्चैवान्तरे भ्रुवोः। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।५-२७।। यतेन्द्रियमनोबुद्धिर्मोक्षपरायणः। विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः।।५-२८।। सन्धि विग्रहः स्पर्शान् कृत्वा बहिः बाह्यान्...

Read More

Close