Month: October 2016

Bhagavadgita 7-6, श्रीमद्भगवद्गीता ७-६

श्लोकः एतद्योनीनि भूतानि सर्वाणित्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।।७-६।। सन्धि विग्रहः एतत् योनीनि भुतानि सर्वाणि इति उपधारय। अहम् कृत्स्नस्य जगतः प्रभवः प्रलयः तथा।।७-६।। श्लोकार्थः सर्वाणि भूतानि एतत् योनीनि...

Read More

Bhagavadgita 7-5, श्रीमद्भगवद्गीता ७-५

श्लोकः अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्।।७-५।। सन्धि विग्रहः अपरा इयम् इतः तु अन्याम् प्रकृतिम् विद्धि मे पराम्। जीव-भूताम् महाबाहो यया इदम् धार्यते जगत्।।७-५।। श्लोकार्थः हे...

Read More

Bhagavadgita 7-4, श्रीमद्भगवद्गीता ७-४

श्लोकः भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।७-४।। सन्धि विग्रहः भूमिः आपः अनलः वायुः खम् मनः बुद्धिः एव च। अहङ्कारः इति इयम् मे भिन्ना प्रकृतिः अष्टधा।।७-४।। श्लोकार्थः भूमिः, आपः, अनलः,...

Read More

Bhagavadgita 7-3, श्रीमद्भगवद्गीता ७-३

श्लोकः मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः।।७-३।। सन्धि विग्रहः मनुष्याणाम् सहस्रेषु कश्चित् यतति सिद्धये। यतताम् अपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वतः।।७-३।। श्लोकार्थः...

Read More

Bhagavadgita 7-2, श्रीमद्भगवद्गीता ७-२

श्लोकः ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते।।७-२।। सन्धि विग्रहः ज्ञानम् ते अहम् सविज्ञानम् इदम् वक्ष्यामि अशेषतः। यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते।।७-२।।...

Read More

Close