Month: October 2016

Bhagavadgita 7-11, श्रीमद्भगवद्गीता ७-११

श्लोकः बलं बलवतां चाहं कामरागविवर्जितम्। धर्माविरुद्धो भुतेषु कामोऽस्मि भरतर्षभ।।७-११।। सन्धि विग्रहः न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर-अधमाः। मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः।।७-१५।। श्लोकार्थः अहम् च बलवताम्...

Read More

Bhagavadgita 7-10, श्रीमद्भगवद्गीता ७-१०

श्लोकः बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्। बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्।।७-१०।। सन्धि विग्रहः बीजम् माम् सर्व-भूतानाम् विद्धि पार्थ सनातनम्। बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम्।।७-१०।। श्लोकार्थः...

Read More

Bhagavadgita 7-9, श्रीमद्भगवद्गीता ७-९

श्लोकः पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु।।७-९।। सन्धि विग्रहः पुण्यः गन्धः पृथिव्याम् च तेजः च अस्मि विभावसौ। जीवनम् सर्व-भूतेषु तपः च अस्मि तपस्विषु।।७-९।। श्लोकार्थः च...

Read More

Bhagavadgita 7-8, श्रीमद्भगवद्गीता ७-८

श्लोकः रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः। प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु।।७-८।। सन्धि विग्रहः रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशि-सूर्ययोः। प्रणवः सर्व-वेदेषु शब्दः खे पौरुषम् नृषु।।७-८।। श्लोकार्थः हे कौन्तेय!...

Read More

Bhagavadgita 7-7, श्रीमद्भगवद्गीता ७-७

श्लोकः मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव।।७-७।। सन्धि विग्रहः मत्तः परतरं न अन्यत् किञ्चित् अस्ति धनञ्जय। मयि सर्वम् इदम् प्रोतम् सूत्रे मणिगणाः इव।।७-७।। श्लोकार्थः हे धनञ्जय! मत्तः...

Read More

Close