Author: SanskritToday

Bhagvadgita 1-31, श्रीमद्भगवद्गीता १-३१

श्लोकः निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहदे।।१-३१।। सन्धि विग्रहः निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयः अनुपश्यामि हत्वा स्वजनम आहदे।।१-३१।। श्लोकार्थः हे केशव! निमित्तानि वपरीतानि...

Read More

Bhagvadgita 1-30, श्रीमद्भगवद्गीता १-३०

श्लोकः गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते। न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।१-३०।। सन्धि विग्रहः गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते। न च शक्नोमि अवस्थातुम्  भ्रमति इव च मे मनः।।१-३०।। श्लोकार्थः हस्तात्...

Read More

Bhagvadgita 1-28 1-29, श्रीमद्भगवद्गीता १-२८ १-२९

श्लोकः अर्जुन उवाच। दृष्ट्वेमं स्वजनम् कृष्ण युयुत्सुं समुपस्थितम्।।१-२८।। सीदन्ति मम गात्राणि मुखं च परिशुष्यति। वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।१-२९।। सन्धि विग्रहः अर्जुनः उवाच। दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम्...

Read More

Bhagvadgita 1-26 1-27, श्रीमद्भगवद्गीता १-२६ १-२७

श्लोकः तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्। आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।१-२६।। श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि। तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।१-२७।। कृपया परयाविष्टो...

Read More

Bhagvadgita 1-24 1-25, श्रीमद्भगवद्गीता १-२४ १-२५

श्लोकः सञ्जय उवाच। एवमुक्तो हृषीकेशो गुडाकेशेन भारत। सेनयोरुभयोर्मध्ये स्थापयेत्वा रथोत्तमम्।।१-२४।। भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।१-२५।। सन्धि विग्रहः सञ्जयः उवाच। एवम् उक्तः...

Read More

Close