Month: May 2016

Bhagavadgita 3-20, श्रीमद्भगवद्गीता ३-२०

श्लोकः कर्मणैव हि संसिद्धिमास्थिता जनकादयः। लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि।।३-२०।। सन्धि विग्रहः कर्मणा एव हि संसिद्धिम् आस्थिताः जनक-आदयः। लोक-सङ्ग्रहम् एव अपि सम्पश्यन् कर्तुम् अर्हसि।।३-२०।। श्लोकार्थः हि जनक-आदयः...

Read More

Bhagavadgita 3-19, श्रीमद्भगवद्गीता ३-१९

श्लोकः तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः।।२-१९।। सन्धि विग्रहः तस्मात् असक्तः सततम् कार्यम् कर्म समाचर। असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः।।३-१९।। श्लोकार्थः तस्मात् (त्वं) असक्तः...

Read More

Bhagavadgita 3-18, श्रीमद्भगवद्गीता ३-१८

श्लोकः नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः।।३-१८।। सन्धि विग्रहः न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन। न च अस्य सर्व-भूतेषु कश्चित् अर्थ-व्यपाश्रयः।।३-१८।। श्लोकार्थः इह कृतेन तस्य...

Read More

Bhagavadgita 3-17, श्रीमद्भगवद्गीता ३-१७

श्लोकः यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते।।३-१७।। सन्धि विग्रहः यः तु आत्म-रतिः एव स्यात् आत्म-तृप्तः च मानवः। आत्मनि एव च सन्तुष्टः तस्य कार्यम् न विद्यते।।३-१७।। श्लोकार्थः यः...

Read More

Bhagavadgita 3-16, श्रीमद्भगवद्गीता ३-१६

श्लोकः एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति।।३-१६।। सन्धि विग्रहः एवम् प्रवर्तितम् चक्रम् न अनुवर्तयते इह यः। अघायुः इन्द्रिय-आरामः मोघम् पार्थ सः जीवति।।३-१६।। श्लोकार्थः हे पार्थ! एवं...

Read More

Close