Month: June 2016

Bhagavadgita 4-11, श्रीमद्भगवद्गीता ४-११

श्लोकः ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।४-११।। सन्धि विग्रहः ये यथा माम् प्रपद्यन्ते तान् तथा एव भजाम्यि अहम्। मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः।।४-११।। श्लोकार्थः...

Read More

Bhagavadgita 4-10, श्रीमद्भगवद्गीता ४-१०

श्लोकः वितरागभयक्रोधा मन्मया मामुपाश्रिताः। बहवो ज्ञानतपसा पूता मद्भागमागताः।।४-१०।। सन्धि विग्रहः वीत-राग-भय-क्रोधाः मन्मयाः माम् उपाश्रिताः। बहवः ज्ञान-तपसा पूताः मद्भावम् आगताः।।४-१०।। श्लोकार्थः वीत-राग-भय-क्रोधाः, मन्मयाः...

Read More

Bhagavadgita 4-9, श्रीमद्भगवद्गीता ४-९

श्लोकः जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन।।४-९।। सन्धि विग्रहः जन्म कर्म च मे दिव्यम् एवम् यः वेत्ति तत्त्वतः। त्यक्त्वा देहम् पुनः जन्म न एति माम् एति सः अर्जुन।।४-९।।...

Read More

Bhagavadgita 4-8, श्रीमद्भगवद्गीता ४-८

श्लोकः परित्राणाय सादूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।।४-८।। सन्धि विग्रहः परित्राणाय सादूनाम् विनाशाय च दुष्कृताम्। धर्म-संस्थापन-अर्थाय सम्भवामि युगे युगे।।४-८।। श्लोकार्थः साधूनाम् परित्राणाय,...

Read More

Bhagavadgita 4-7, श्रीमद्भगवद्गीता ४-७

श्लोकः यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।४-७।। सन्धि विग्रहः यदा यदा हि धर्मस्य ग्‌लानिः भवति भारत। अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम्।।४-७।। श्लोकार्थः हे भारत! यदा यदा...

Read More

Close